May 12, 2023

अभय-दानम्

Question  : 15

प्रश्न  : १५

Please tell me how to reconcile the following verses 12/13 to 13/20 and 16/19 in :

The Shrimadbhagvad-gita /

श्रीमद्भगवद्गीता 

ए आई ऐप / A I App Answers :

Let us refer to the earlier chapter 11 where Arjuna was shown the विश्वरूप / Vishwaroopa of The Lord :

अर्जुन उवाच --

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे।।

तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास।।४५।।

किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां द्रष्टुमहं तथैव।।

तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते।।४६।।

श्रीभगवानुवाच --

मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात्।।

तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम्।।४७।।

न वेदयज्ञाध्ययनैर्न दानैर्न च क्रियाभिर्न तपोभिरुग्रैः।।

एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर।।४८।।

मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम्।।व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य।।

।।४९।।

सञ्जय उवाच --

इत्यर्जुनं वासुदेवस्तथा स्वकं रूपं दर्शयामास भूयः।।

आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा।।५०।।

अर्जुन उवाच --

दृष्ट्वेदं मानुषं रूपं तव सौम्य जनार्दन।।

इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः।।५१।।

श्रीभगवानुवाच --

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ।।

देवाऽप्यस्य रूपस्य नित्यदर्शनाकाङ्क्षिणः।।५२।।

In this way the fear of Arjuna was removed by when consoled by The Lord. in this way, he was shown this विश्वरूप / vishvarupa form and so The Lord Revealed for him only this fearsome terrible reality of the world.

As Arjuna himself had just out of curiosity wanted to see this, and had asked Lord for this, to let him see this form. An aspirant of Truth who is not mature enough would have compulsurily to go through this stage when he is not aware of the reality of the world. Then only The Lord, out of Mercy reveals His this विश्वरूप / vishvarupa form before him. The same aspirant then prays to Lord to save him from this terribly fearsome world-form of Him. Then Lord out of His Mercy for the devotee, reveals His another चतुर्भुज रूपं  /  the Chaturbhuja Form.

This is अभय-दानम् / abhaya dAnam.

कस्मात् --

नाहं वेदैर्न तपसा न दानेन न चेज्यया।।

शक्यं एवंविधो द्रष्टुं दृष्टवानसि मां यथा।।५३।।

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन।।

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप।।५४।।

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः।।

निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव।। ५५।।

।।इति विश्वरूपदर्शनं नामैकादशोऽध्यायः।।

--

So Now let us take up those verses :

Chapter 12 --

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च।।

निर्ममो निरहङ्कारः समदुःखसुखः क्षमी।।१३।।

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।।

मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः।।१४।।

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।।

हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः।।१५।।

अनपेक्षः शुचिर्दक्षः उदासीनो गतव्यथः।।

सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः।।१६।।

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति।।

शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः।।१७।।

समः शत्रौ च मित्रे च तथा मानापमानयोः।।

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः।।१८।।

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित्।।

अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः।।१९।।

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते।।

श्रद्दधाना मत्परमाभक्तास्तेऽतीव मे प्रियाः।।२०।।

।।इति भक्तियोगो नाम द्वादशोऽध्यायः।।

And now the last verse --

Chapter 16, verse 16 to 21 --

अनेकचित्तविभ्रान्ता मोहजालसमावृताः।।

प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ।।१६।।

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः।।

यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम्।।१७।।

अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः।।

ममात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः।।१८।।

तानहं द्विषतः* क्रूरान्संसारेषु नराधमान्।।

क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु।।१९।।

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि।।

मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्।।२०।।

त्रिविधं नरकस्येदं द्वारं नाशनात्मनः।।

कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत्।।२१।।

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः।।

आचरत्यात्मनः श्रेयस्ततो याति परां गतिम्।।२२।।

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः।। 

न स सिद्धिमवाप्नोति न सुखं न परां गतिम्।।२३।।

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ।।

ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि।।२४।।

।।इति सम्पद्विभागयोगो नाम षोडषोऽध्यायः।।

So the question is :

Why The Lord throws them into hell eternal, for such a long time without end? All those who are cruel, jealous and envious of The Lord? The Lord Who alone dwells in the heart of all beings?

Because one has to go through the fire of the agony that is the consequence of the desire, the jealousy and the envy.

In this way willingly or unwillingly, one has to suffer and this suffering is the very fire that purifies them until they become of pure mind. Till they become free of desire, greed, anger, cool and mature in the heart.

This penance is "तपस् / tapas". Performing this "तपस् / tapas" makes them a deserving aspirant fit for receiving the Grace, of The Lord. This happens in a moment when one becomes humble in spirit, when one is free from the sin that begets morning and more sin only.

This too is the way, how The Lord, out of His  करुणा / Mercy, lets these sinners perform the necessary "तपस् / tapas" / the austerities, so as to go through this self-chosen ordeal in their sheer ignorance only.

That is the secret of :

How Lord is Pure Love only, He doesn't Love, He Is rather The Love Itself!

*द्विषतः क्रूरान् -- Accusative Case, plural,

द्वितीया विभक्ति बहुवचन, 

***







No comments:

Post a Comment