April 10, 2010

शिव-महिम्न-स्तोत्रं---१-५

~~~~~~ शिव महिम्न स्तोत्रं --१-५ ~~~~~~
____________________________
***********************************
~.महिम्न: पारं ते परमविदुषो यद्यसदृशी
स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिर:
अथावाच्य: सर्व: स्वमति परिमाणावधि गृण:
ममाप्येषा स्तोत्रे हर निरपवाद: परिकर:
~
.अतीत: पन्थानं तव महिमावान मनसयो :
अतद्व्यावृत्त्या चकितमभिधत्ते श्रुतिरपि
कस्य स्तोतव्य: कतिविधागुण: कस्य विषय:
पदे त्वर्वाचीने पतति मन: कस्य वच:
~
.मधुस्फीतावाच: परममृतं निर्मितवत:
तव ब्रह्मण: किं वागपि सुगुरोर्विस्मयपदं ।
मम त्वेतां वाणीं गुण-कथन-पुण्येन भवत:
पुनामीत्यर्थे अस्मिन: पुरमथन बुद्धिर्व्यवसिता ॥
~
.तवैश्वर्यं यत्तै जगदुदय-रक्षण प्रलय-कृत:
त्रयीवस्तुव्यस्तं तिसृषु गुणभिन्नासु तनुषू ।
अभव्यानामस्मिन: वरद रमणीयामरमणीं
विहन्तुं व्याक्रोशीं विदधता इहैके जड़-धिय:
~
.किमिह: किंकाय: खलु किमुपायास्त्रिभुवनं
किमाधारोधाता सृजति किमुपादाना इति
अतर्क्यैश्वर्ये त्वय्यनवसर दु:स्थो हतधिय:
कुतर्कोSयं कांश्चित मुखरयति मोहाय जगत:
_________________________
>>-शिव महिम्न- स्तोत्रं --- -१०.>>
_________________________
*********************************

No comments:

Post a Comment