May 06, 2011

॥ श्रीरामाष्टकं ॥


~~~~~॥ श्रीरामाष्टकं ॥~~~~~
________________________
************************


भजे विशेष सुन्दरं,
समस्त पापखन्डनम् ।
स्वभक्तचित्तरन्जनं,
सदैव राममद्वयम् ॥१॥
जटाकलाप शोभितं,
समस्तपापनाशकम् ।
स्वभक्तभीतिभंजनमं,
भजेः राममद्वयम् ॥२॥
निजस्वरूपबोधकं,
कृपाकरं भवापहम् ।
समं शिवं निरञ्जनं,
भजेः राममद्वयम् ॥३॥
सहप्रपञ्चकल्पितं,
ह्यनामरूपवास्तवं ।
निराकृतिं निरामयम्,
भजेः राममद्वयम् ॥४॥
निष्प्रपञ्च-निर्विकल्प,
निर्मलं-निरामयम् ।
चिदेकरूपसंततं,
भजेः राममद्वयम् ॥५॥
भवाब्धिबोधरूपकं,
ह्यशेषदेहकल्पितम् ।
गुणाकरं कृपाकरं,
भजेः राममद्वयम् ॥६॥
महावाक्यबोधिकैः,
विराजमान-वाक्पदैः ।
परब्रह्म व्यापकं,
भजेः राममद्वयम् ॥७॥
शिवप्रदं सुखप्रदं,
भवश्चितं भ्रमापहम् ।
विराजमान देशिकं,
भजेः राममद्वयम् ॥८॥


रामाष्टकं पठति यः सुखकरं सुपुण्यम्, 
व्यासेनभाषितमिदं शृणुते मनुष्य ।
विद्यां श्रीं विपुलासौख्यमन्ता-कीर्तीम्,
सम्प्राप्यदेहविलये लभते च मोक्षम् ॥
__________________________
**************************

2 comments:

  1. हमने पाठ कर लिया, सचमुच सुखकर.

    ReplyDelete
  2. धन्यवाद राहुलजी,
    हो सका तो इसका ’भावार्थ’ भी यथाशीघ्र
    संलग्न कर सकूँगा,....
    सादर,

    ReplyDelete