December 01, 2014

॥ अज्ञातपथगामिन् कोऽपि ॥ -2

॥ अज्ञातपथगामिन्  कोऽपि  ॥ -2
__________________________

स विहरति वने कान्तारे पथान् दुर्गमाञ्च  ।
अपि दूरे अंतरिक्षम् आत्मनि स्वेन स्वया ॥1
सर्वम् हि इह तस्य बहिः तस्य अंतरेव ।
सर्वम् तु अपि तस्य न तस्य अंतरेण ॥2
नादयति स्वरै: ढक्काम् नटराज शिवो ।
प्रसारयति नादम् त्रिलोकेषु अथ अन्तरे ॥3
देवाः ऋषयः गन्धर्वाः मनुजाः यक्षरक्षांसि ।
प्रार्थयन्ति तम् कमप्यज्ञातपथगामिनम्  ॥4
प्रसीदयन्ति तम् दिव्यस्तुवनैः तस्मै तदापि ।
न शक्नुवन्ति द्रष्टुम् तमज्ञातपथगामिनम् ॥5
उद्धर्त्तुकामः सनकादि सिद्धान्
एतद्विमर्शे शिवसूत्रजालम् ।
नृत्तावसाने नटराजराजो
ननाद ढक्काम् नवपञ्चवारम् ॥6
कटाक्षेण दृष्ट्वा तान् एकदा सः विहसित्वा ।
ननाद ढक्काम् मुदितो शिवो नवपञ्चवारम् ॥7
इति ।
अक्षर समाम्नाये  अइउण् च प्रथमाः स्युः ।
ऋलृक् द्वितीयास्तथा एओङ् तृतीयाः अपि  ॥8
ऐऔच् चतुर्थाः सन्ति पञ्चमाः हयवरट् तथा ।
लण् च  ञमङणम्  एतानि षष्ठसप्तमाः  ॥9
ततः झभञ् घढधष् इति अष्टमा तथा नवमाः ।
एताः प्रदर्शिताः ताभ्यः ऋषिभ्यः  समाम्नायाः ॥10    
तदनन्तरे जबगडदश्दशमा खफछठथचटतवाः इति ।
कपय् शषसर् हलाः एताः पञ्चाभिः शिवेन ॥11
एतमक्षरसमाम्नायम् श्रुत्वा ऋषिभिः अन्तरे ।
अज्ञातपथगामिनम् नत्वा ससर्जुः संस्कृतामिमाम् ॥12
--
फलश्रुतिः
चतुर्दशसमाम्नाये यो पठेदिदमक्षरम्  ।
चतुर्दशभुवनेषु सः प्राप्नुयात्  शारदाकृपाम् ॥
--         
भावार्थ :
स विहरति वने कान्तारे पथान् दुर्गमाञ्च  ।
अपि दूरे अंतरिक्षम् आत्मनि स्वेन स्वया ॥1
भावार्थ :
वह अज्ञात पथ पर चलनेवाला (भगवान शिव) वनों और बीहड़ों के दुर्गम रास्तों पर भ्रमण करता है । वह सुदूर अंतरिक्ष में भी अपनी ही आत्मा से अपने ही भीतर विचरता है । ॥ 1.
--
सर्वम् हि इह तस्य बहिः तस्य अंतरेव ।
सर्वम् तु अपि तस्य न तस्य अंतरेण ॥2. 
भावार्थ :
यह सम्पूर्ण जगत उससे बाहर और उसके ही भीतर है । सब उसी का उसी से है, उसके बिना कुछ नहीं । ॥ 2.
--
नादयति स्वरै: ढक्काम् नटराज शिवो ।
प्रसारयति नादम् त्रिलोकेषु अथ अन्तरे ॥3.
भावार्थ :
(वे) नटराज शिव अपने डमरू से स्वरों को निनादित करते हैं  । वे स्वर तीनों  लोकों तथा अपने हृदय में गूँजते हैं । ॥ 3.
--
देवाः ऋषयः गन्धर्वाः मनुजाः यक्षरक्षांसि ।
प्रार्थयन्ति तम् कमप्यज्ञातपथगामिनम्  ॥4.
भावार्थ :
देव, ऋषि, गन्धर्व, मनुष्य, यक्ष तथा राक्षस सभी उस अज्ञातपथगामी (भगवान शिव) की प्रार्थना करते हैं । ॥ 4.
--
प्रसीदयन्ति तम् दिव्यस्तुवनैः तस्मै तदापि ।
न शक्नुवन्ति द्रष्टुम् तमज्ञातपथगामिनम् ॥5.
भावार्थ :
यद्यपि अनेक दिव्य स्तोत्रों से उन्हें प्रसन्न करते हैं, तथापि उस अज्ञातपथगामी (भगवान शिव)  को कोई नहीं देख पाता । ॥ 5.
--
उद्धर्त्तुकामः सनकादि सिद्धान्
एतद्विमर्शे शिवसूत्रजालम् ।
नृत्तावसाने नटराजराजो
ननाद ढक्काम् नवपञ्चवारम् ॥6.
भावार्थ :
(ऐसे ही किसी समय) सनक सनन्दन आदि सिद्धू का उद्धार करने हेतु  उस अज्ञातपथगामी (नटराज भगवान शिव) ने उनकी कामना की पूर्ति के लिए नृत्य करते हुए अंत में अपने डमरू को मुदित होकर नौ तथा पाँच, अर्थात चौदह बार बजाया । ॥ 6.
--
कटाक्षेण दृष्ट्वा तान् एकदा सः विहसित्वा ।
ननाद ढक्काम् मुदितो शिवो नवपञ्चवारम् ॥7.
--
भावार्थ :
एक बार स्मितपूर्वक उन्हें कटाक्ष से देखते हुए भगवान शिव ने नौ तथा पाँच संकेतों से उन्हें अक्षर समाम्नाय की दीक्षा प्रदान की।  ॥ 7.   
इति  ।
--
अक्षर समाम्नाये  अइउण् च प्रथमाः स्युः ।
ऋलृक् द्वितीयास्तथा एओङ् तृतीयाः अपि  ॥8.
भावार्थ :
(शिवोक्त इस) अक्षर समाम्नाय में  अइउण् प्रथम हैं । ऋलृक् द्वितीय तथा एओङ् तृतीय हैं  ॥8.
--
ऐऔच् चतुर्थाः सन्ति पञ्चमाः हयवरट् तथा ।
लण् च  ञमङणम्  एतानि षष्ठसप्तमाः  ॥9.
भावार्थ :
ऐऔच् चतुर्थ  तथा हयवरट् पञ्चम । लण् तथा ञमङणम् क्रमशः छठे और सातवें हैं ॥9
--
ततः झभञ् घढधष् इति अष्टमा तथा नवमाः ।
एताः प्रदर्शिताः ताभ्यः ऋषिभ्यः  समाम्नायाः ॥10.
भावार्थ :
इसके बाद झभञ् तथा घढधष् ये क्रमशः आठवें तथा नवें हैं । इस प्रकार से उन भगवान शिव ने उन ऋषियों के लिए इस अक्षरसमाम्नाय प्रदान किया  ॥10.
--
तदनन्तरे जबगडदश्दशमा खफछठथचटतवाः इति ।
कपय् शषसर् हलाः एताः पञ्चाभिः शिवेन ॥11. 
इसके पश्चात जबगडदश् दसवें खफछठथचटतव् ग्यारहवें आदि हैं ।
कपय् शषसर् तथा हल् ये बारहवें तेरहवें तथा चौदहवें हैं, इस प्रकार शेष पाँच का स्वरूप  भगवान शिव ने उन्हें स्पष्ट किया । ॥11.
--
एतमक्षरसमाम्नायम् श्रुत्वा ऋषिभिः अन्तरे ।
अज्ञातपथगामिनम् नत्वा ससर्जुः संस्कृतामिमाम् ॥12.
भावार्थ :

अपने ही अन्तर्हृदय में ऋषियों ने इसे सुना, सुनकर उस अज्ञातपथगामी (भगवान शिव) को प्रणाम किया और संस्कृत भाषा के वैखरी स्वरूप को लोक के लिए उद्घाटित किया।
--
फलश्रुतिः
चतुर्दशसमाम्नाये यो पठेदिदमक्षरम्  ।
चतुर्दशभुवनेषु सः प्राप्नुयात्  शारदाकृपाम् ॥
भावार्थ :
भगवान शिवप्रदत्त इस चौदह सूत्रयुक्त अक्षरसमाम्नाय का जो मनुष्य पाठ करता है, उस पर चौदह भुवनों में माँ शारदा के कृपा रहती है।    
--        

॥ ॐ शिवार्पणमस्तु ॥
   
                

No comments:

Post a Comment