सेतु पर रथ
सेतु पर खड़ा है रथ, और रथ पर है आरूढ,
अज्ञ, एक संशयग्रस्त, और श्रद्धारहित मूढ,
पूछता है सखा से वह, सारथी से - हे प्रभो!
कर्तव्य मेरा क्या है, कहो मुझसे रहस्य गूढ!
सारथी ने कहा उससे, मित्र सुनो मेरा वचन --
कर्तव्यमकर्तव्यमन्यथा यच्च तव कर्तव्यं ।
तस्य किमपि प्रमाणञ्च त्वया यच्चावगन्तव्यम्।।
कथं ज्ञातुं शक्नोसि तदस्मिन्विकटे च विषमे।
तथापि तव श्रेयार्थं कथयिष्यामि तुभ्यमहम्।।
द्वे हि मार्गेऽत्र अवलम्बितव्ये ये त्वया।
प्रथमं तु ज्ञानयोगमन्यं तु यत्कर्मयोगम्।।
द्वे हि तेऽपि प्राप्तव्ये अध्यवसायतत्परेण।
व्यवसायात्मिका बुद्धिः यस्याप्तव्यं तेनैव।।
यो हि विगतमोहबुद्धिः वीतहर्षामर्षभयम्।
रागद्वेषवियुक्तो यः तेनैव तु इदमाप्तव्यं।।
इति श्रुत्वा रथारूढो त्वरितो हि तूष्णीं बभूव।
आत्मसंस्थं मनः कृत्वा सारथिं प्रोक्तवानिति।।
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादात्मयाऽच्युत।
स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव।।
***
इति श्रुत्वा रथारूढो त्वरितो हि तूष्णीं बभूव।
आत्मसंस्थं मनः कृत्वा सारथिं प्रोक्तवानिति।।
नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादात्मयाऽच्युत।
स्थितोऽस्मिगत सन्देहः करिष्ये वचनं तव।। ***
No comments:
Post a Comment