December 25, 2013

॥ शिवाथर्वशीर्षम् ॥

॥ शिवाथर्वशीर्षम् ॥*
_____________________
आवश्यक सूचना :
_________________
यह पाठ अभी पुनरीक्षित किया जाना है । इसलिए अभी कुछ त्रुटियाँ होना संभव हैं ।
निवेदन है कि सावधानीपूर्वक इसका अध्ययन-पाठ आदि करें।  बिना श्रद्धा और अशुद्ध मन बुद्धि देह से, प्रमादयुक्त सिर्फ कौतुहलवश किया जानेवाला अध्ययन या पाठ व्यर्थ और अनर्थकारी भी हो सकता है।
इसे सिर्फ जानकारी हेतु पोस्ट किया जा रहा है । पुनरीक्षण और त्रुटियों के शोधन हो जाने के बाद इस सूचना को हटा दिया जाएगा ।
इति  ॥ शुभम्  भवतु ॥
--

~~~~ शान्तिपाठ~~~~~
*********************
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवान्सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
______________________________________
______________________________________
ॐ शान्तिः ! शान्तिः !! शान्तिः !!
______________________________________

ॐ देवा ह वै स्वर्गं लोकमायँस्ते रुद्रमपृच्छन्को भवानिति ।
सोऽब्रवीदहमेकः प्रथममास वर्तामि च भविष्यामि च नान्यः कश्चिन्मत्तो व्यतिरिक्त इति ।
सोऽन्तरादन्तरं प्राविशत् दिशश्चान्तरं प्राविशत् सोऽहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्माब्रह्माहं प्राञ्चः प्रत्यञ्चोऽहं दक्षिणाञ्च उदञ्चोहं अधश्चोर्ध्वं चाहं दिशश्च प्रतिदिशश्चाहं पुमानपुमान् स्त्रियश्चाहं गायत्र्यहं सावित्र्यहं त्रिष्टुब्जगत्यनुष्टुप् चाहं छन्दोऽहं गार्हपत्यो दक्षिणाग्निराहवनीयोऽहं सत्योऽहं गौरहं गौर्यहमृगहं यजुरहं सामाहमथर्वाङ्गिरसोऽहं ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमापोऽहं तेजोऽहं गुह्योऽहमरण्योऽहमक्षरमहं क्षरमहं पुष्करमहं पवित्रमहमुग्रं च मध्यं च बहिश्च पुरस्ताज्ज्योतिरित्यहमेव सर्वेभ्यो मामेव स सर्वः स मां यो मां वेद स सर्वान् देवान् वेद सर्वांश्च वेदान् साङ्गानपि ब्रह्मब्राह्मणैश्च गां गोभिर्ब्राह्मणान्ब्राह्मणेन हविर्हविषा आयुरायुषा सत्येन सत्यं धर्मेण धर्मं तर्पयामि स्वेन तेजसा ।
ततो ह वै ते देवा रुद्रमपृच्छन् ते देवा रुद्रमपश्यन् ।
ते देवा रुद्रमध्यायन् ।
ततो देवा ऊर्ध्वबाहवो रुद्रं स्तुवन्ति ॥१॥
ॐ यो वै रुद्रः स भगवान् यश्च ब्रह्मा तस्मै वै नमो नमः ।१।
यो वै रुद्रः स भगवान् यश्च विष्णुस्तस्मै वै नमो नमः ।२।
यो वै रुद्रः स भगवान् यश्च स्कन्दस्तस्मै वै नमो नमः ।३।
यो वै रुद्रः स भगवान् यश्चेन्द्रस्तस्मै वै नमो नमः ।४।
यो वै रुद्रः स भगवान् यश्चाग्निस्तस्मै वै नमो नमः ।५।
यो वै रुद्रः स भगवान् यश्चवायुस्तस्मै वै नमो नमः ।६।
यो वै रुद्रः स भगवान् यश्च सूर्यस्तस्मै वै नमो नमः ।७।
यो वै रुद्रः स भगवान् यश्च सोमस्तस्मै वै नमो नमः ।८।
यो वै रुद्रः स भगवान् ये चाष्टौग्रहास्तस्मै वै नमो नमः ।९।
यो वै रुद्रः स भगवान् ये चाष्टौ प्रतिग्रहास्तस्मै वै नमो नमः ।१०।
यो वै रुद्रः स भगवान् यच्च भूस्तस्मै वै नमो नमः ।११।
यो वै रुद्रः स भगवान् यच्च भुवस्तस्मै वै नमो नमः ।१२।
यो वै रुद्रः स भगवान् यच्च स्वस्तस्मै वै नमो नमः ।१३।
यो वै रुद्रः स भगवान् यच्च महस्तस्मै वै नमो नमः ।१४।
यो वै रुद्रः स भगवान् या च पृथिवी तस्मै वै नमो नमः ।१५।
यो वै रुद्रः स भगवान् यच्चान्तरिक्षं तस्मै वै नमो नमः ।१६।
यो वै रुद्रः स भगवान् या च द्यौस्तस्मै वै नमो नमः ।१७।
यो वै रुद्रः स भगवान् याश्चापस्तस्मै वै नमो नमः ।१८।
यो वै रुद्रः स भगवान् यच्च तेजस्तस्मै वै नमो नमः ।१९।
यो वै रुद्रः स भगवान् यश्च कालस्तस्मै वै नमो नमः ।२०।
यो वै रुद्रः स भगवान् यश्च यमस्तस्मै वै नमो नमः ।२१।
यो वै रुद्रः स भगवान् यश्च मृत्युस्तस्मै वै नमो नमः ।२२।
यो वै रुद्रः स भगवान् यच्चामृतं तस्मै वै नमो नमः ।२३।
यो वै रुद्रः स भगवान् यच्चाकाशं तस्मै वै नमो नमः ।२४।
यो वै रुद्रः स भगवान् यच्च विश्वं तस्मै वै नमो नमः ।२५।
यो वै रुद्रः स भगवान् यच्च स्थूलं तस्मै वै नमो नमः ।२६।
यो वै रुद्रः स भगवान् यच्च सूक्ष्मं तस्मै वै नमो नमः ।२७।
यो वै रुद्रः स भगवान् यच्च शुक्लं तस्मै वै नमो नमः ।२८।
यो वै रुद्रः स भगवान् यच्च कृष्णं तस्मै वै नमो नमः ।२९।
यो वै रुद्रः स भगवान् यच्च कृत्स्नं तस्मै वै नमो नमः ।३०।
यो वै रुद्रः स भगवान् यच्च सत्यं तस्मै वै नमो नमः ।३१।
यो वै रुद्रः स भगवान् यच्च सर्वं तस्मै वै नमो नमः ।३२।
भूस्ते आदिर्मध्यं भुवस्ते स्वस्ते शीर्षं विश्वरूपोऽसि ब्रह्मैकस्त्वं द्विधा त्रिधा वृद्धिस्त्वं शान्तिस्त्वं पुष्टिस्त्वं हुतमहुतं दत्तमदत्तं सर्वमसर्वं विश्वमविश्वं कृतमकृतं परमपरं परायणं च त्वं । अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान्कृणवदरातिः किमु धूर्तिरमृतं मार्त्यस्य । सोमसूर्यपुरस्तात्सूक्ष्मः पुरुषः । सर्वं जगद्धितं वा एतदक्षरं प्राजापत्यं सौम्यं सूक्ष्मं पुरुषं ग्राह्यमग्राह्येण भावं भावेन सौम्यं सौम्येन सूक्ष्मं सूक्ष्मेण वायव्यं वायव्येन ग्रसति तस्मै महाग्रासाय वै नमो नमः । हृदिस्था देवताः सर्वा हृदि प्राणा प्रतिष्ठिताः । हृदि त्वमसि यो नित्यं तिस्रो मात्रा परस्तु सः । तस्योत्तरतः शिरो दक्षिणतः पादौ य उत्तरतः स ओङ्कारः य ओङ्कारः स प्रणवः यः प्रणवः स सर्वव्यापी यःसर्वव्यापी सोऽनन्तः योऽनन्तस्तत्तारं यत्तारं तच्छुक्लं यच्छुक्लं तत्सूक्षं यत्सूक्षं तद्वैद्युतं यद्वैद्युतं तत्परं ब्रह्म यत्परं ब्रह्म स एकः य एकः स रुद्रः यो रुद्रः स ईशानः य ईशानः स भगवान् महेश्वरः ॥३॥
अथ कस्मादुच्यत ओङ्कारो यस्मादुच्चार्यमाण एव प्राणानूर्ध्वमुत्क्रामयति तस्मादुच्यते ओङ्कारः । अथ कस्मादुच्यते प्रणवः यस्मादुच्चार्यमाण एव ऋग्यजुःसामाथर्वाङ्गिरसं ब्रह्म ब्राह्मणेभ्यः प्रणामयति नामयति च तस्मादुच्यते प्रणवः । अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव सर्वान् लोकान् व्याप्नोति स्नेहो यथा पललपिण्डमिव शान्तरूपमोतप्रोतव्यतिषक्तश्च तस्मादुच्यते सर्वव्यापी । अथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एव तिर्यगूर्ध्वमधस्ताच्चास्यान्तो नोपलभ्यते तस्मादुच्यतेऽनन्तः । अथ कस्मादुच्यते तारम् यस्मादुच्चार्यमाण एव गर्भजन्मव्याधिजरामरणसंसारमहाभयात्तारयति त्रायते च तस्मादुच्यते तारम् । अथ कस्मादुच्यते शुक्लम् यस्मादुच्चार्यमाण एव  क्लन्दते क्लामयति च तस्मादुच्यते शुक्लम् । अथ कस्मादुच्यते सूक्ष्मम् यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा शरीराण्यधितिष्ठति चाङ्गान्यभिमृशति तस्मादुच्यते सूक्ष्मम् । अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एव व्यक्ते महति तमसि द्योतयति तस्मादुच्यते वैद्युतम् । अथ कस्मादुच्यते परं ब्रह्म  यस्मात्परमपरं परायणं च बृहद्बृहत्या बृंहयति तस्मादुच्यते परं ब्रह्म । अथ कस्मादुच्यते एकः यः सर्वान् प्राणान् सम्भक्ष्य सम्भक्ष्येनाजः संसृजति विसृजति तीर्थमेके व्रजन्ति तीर्थमेके दक्षिणाःप्रत्यञ्च उदञ्चः प्राञ्चोऽभिव्रजन्त्येके तेषां सर्वेषामिह संगतिः । साकं स एकोभूतश्चरति प्रजानां तस्मादुच्यत एकः । अथ कस्मादुच्यते  रुद्रः यस्मादृषिभिर्नान्यैर्भक्तैर्द्रुतमस्य रूपमुपलभ्यते तस्मादुच्यते रुद्रः । अथ कस्मादुच्यते ईशानः यः सर्वान्देवानीशते ईशानीभिर्जननीभिश्च शक्तिभिः। अभित्वा शूर नोनुमो दुग्धा इव धेनवः  । ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुष इति तस्मादुच्यते ईशानः । अथ कस्मादुच्यते भगवान्महेश्वरः यस्माद्भक्ताञ्ज्ञानेन भजत्यनुगृह्णाति च वाचं संसृजति विसृजति च सर्वान् भावान् परित्यज्यात्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान्महेश्वरः । तदेतद्रुद्रचरितम् ॥४॥
एषो ह देवः प्रदिशो नु सर्वाः पूर्वो ह जातः स उ गर्भे अन्तः स एव जातः स जनिष्यमाणः प्रत्यङ्जनास्तिष्ठति सर्वतोमुखः । एको रुद्रो न द्वितीयाय तस्मै य इमाँल्लोकानीशत ईशनीभिः । प्रत्यङ्जनास्तिष्ठति सञ्चुकोचान्तकाले संसृज्य विश्वा भुवनानि गोप्ता । यो योनिं योनिमधितिष्ठत्येको येनेदं सर्वं विचरति सर्वम् । तमीशानं वरदं देवमीड्यं निचाय्येमां शान्तिमत्यन्तमेति । क्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः । शाश्वतं वै पुराणमिषमूर्जेण पशवोऽनुनामयन्तं मृत्युपाशान् । तदेतेनात्मन्नेतेनार्धचतुर्थेन मात्रेण शान्तिं संसृजति पशुपाशविमोक्षणम् । या सा प्रथमा मात्रा ब्रह्मदेवत्या रक्तावर्णेन यस्तां ध्यायते नित्यं स गच्छेद्ब्रह्मपदम् । या सा द्वितीयामात्रा विष्णुदेवत्या कृष्णावर्णेन यस्तां ध्यायते नित्यं स गच्छेद्वैष्णवं पदम् । या सा तृतीया मात्रा ईशानदेवत्या कपिलावर्णेन यस्तां ध्यायते नित्यं स गच्छेदैशानं पदम् । या सार्धचतुर्थीमात्रा सर्वदेवत्याऽव्यक्तीभूता खं विचरति शुद्धस्फटिकसन्निभा वर्णेन यस्तां ध्यायते नित्यं स गच्छेत्पदमनामयम् । तदेतदुपासीत मुनयो वाग्वदन्ति न तस्य ग्रहणमयं पन्था विहित उत्तरेण येन देवा यान्ति येन पितरो येन ऋषयः परमपरं परायणं चेति । वालाग्रमात्रं हृदयस्य मध्ये विश्वं देवं जातरूपं वरेण्यं । तमात्मस्थं ये नु पश्यन्ति धीरास्तेषां शान्तिर्भवतिनेतरेषाम् । यस्मिन् क्रोधं यां च तृष्णां क्षमां चाक्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या सञ्चितं स्थापयित्वा तु रुद्रे रुद्रमेकत्वमाहुः । रुद्रो हि शाश्वतेन वै पुराणेनेषमूर्जेण तपसा नियन्ता । अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्म व्योमेति भस्म सर्वं-ह वा इदं भस्म मन एतानि चक्षूंषि यस्माद् व्रतमिदं पाशुपतं यद् भस्म नाङ्गानि संस्पृशेत्तस्माद् ब्रह्म तदेतत्पाशुपतं पशुपाशविमोक्षाणाय ॥५॥
योऽग्नौ रुद्रो योऽप्स्वन्तर्य ओषधीर्वीरुध आविवेश । य इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय नमोऽस्त्वग्नये । यो रुद्रोऽग्नौ यो रुद्रोऽप्स्वन्तर्यो रुद्र ओषधीर्वीरुध आविवेश । यो रुद्र इमा विश्वा भुवनानि चक्लृपे तस्मै रुद्राय वै नमो नमः । यो रुद्रोऽप्सु यो रुद्र ओषधीषु यो रुद्रो वनस्पतिषु । येन रुद्रेण जगदूर्ध्वं धारितं पृथिवी  द्विधा त्रिधा धर्ता धारिता नागा ये अन्तरिक्षे तस्मै रुद्राय वै नमो नमः ।
मूर्धानमस्य संसेव्याप्यथर्वा हृदयं च यत् । मस्तिष्कादूर्ध्वं प्रेरयत्यवमानोऽधिशीर्षतः । तद्वा अथर्वणः शिरो देवकोशः समुज्झितः । तत् प्राणोऽभिरक्षति शिरोऽन्तमथो मनः । न च दिवो देवजनेन गुप्ता न चान्तरिक्षाणि न च भूमा इमाः । यस्मिन्निदं सर्वमोतप्रोतं तस्मादन्यन्न परं किञ्चनास्ति । न तस्मात्पूर्वं न परं तदस्ति न भूतं नोत भव्यं यदासीत् । सहस्रपादेकमूर्ध्ना व्याप्तं स एवेदमारीवर्ति भूतम् । अक्षरात् सञ्जायते कालः कालाद् व्यापक उच्यते । व्यापको हि भगवान् रुद्रो भोगायमानो यदा शेते रुद्रस्तदा संहार्यते प्रजाः । उच्छ्वसिते तमो भवति तमस आपोऽस्वङ्गुल्या मथिते मथितं शिशिरे शिशिरं मथ्यमानं फेनं भवति फेनादण्डं भवत्यण्डाद् ब्रह्मा भवति ब्रह्मणो वायुः वायोरोङ्कार ॐकारात् सावित्री सावित्र्या गायत्री गायत्र्या लोका भवन्ति । अर्चयन्ति तपः सत्यं मधु क्षरन्ति यद्-ध्रुवम् । एतद्धि परमं तपः आपो ज्योती रसोऽमृतं ब्रह्म भूर्भुवः स्वरों नम इति ॥६॥
य इदमथर्वशिरो ब्राह्मणोऽधीते अश्रोत्रियः श्रोत्रियो भवति अनुपनीत उपनीतो भवति सोऽग्निपूतो भवति स वायुपूतो भवति स सूर्यपूतो भवति स सोमपूतो भवति स सत्यपूतो भवति स सर्वपूतो भवति स सर्वैर्देवैर्ज्ञातो भवति स सर्वैर्वेदैरनुध्यातो भवति  स सर्वेषु तीर्थेषु स्नातो भवति तेन सर्वैः क्रतुभिरिष्टं भवति गायत्र्याः षष्टिसहस्राणि जप्तानि भवन्ति इतिहासपुराणानां रुद्राणां शतसहस्राणि जप्तानि भवन्ति प्रणवानामयुतं जप्तं भवति । स चक्षुषः पङ्क्तिं पुनाति । आ सप्तमात् पुरुषयुगान्पुनातीत्याह भगवानथर्वशिरः सकृज्जप्त्वैव शुचिः स पूतः कर्मण्यो भवति । द्वितीयं जप्त्वा गणाधिपत्यमवाप्नोति । तृतीयं जप्त्वैवमेवानुप्रविशत्यों सत्यमों सत्यमों सत्यम् ॥७॥
इत्युपनिषद् ॥
____________________________________

~~~~ शान्तिपाठ~~~~~
***************************
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः ।
स्थिरैरङ्गैस्तुष्टुवान्सस्तनूभिर्व्यशेम देवहितं यदायुः ॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्तिनस्तार्क्ष्यो अरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥
______________________________________
______________________________________
ॐ शान्तिः ! शान्तिः !! शान्तिः !!
________________________________
*उपरोक्त को यहाँ सुनें 



December 15, 2013

आज का पत्र / 15/12/2013.

आज का पत्र / 15/12/2013.
_____________
© 
--
गणित के शिक्षक ने पूछा :
’तुम्हारे भाई के पास पाँच टॉफ़ी हैं, उसने दो टॉफ़ी तुम्हें दे दीं, तो उसके पास कितनी टॉफ़ी बचीं?’
"पाँच टॉफ़ी !"
राहुल ने उत्तर दिया ।
"ओह! तुम्हें जोड़-बाकी तक के बारे में भी कुछ नहीं पता !"
शिक्षक ने डाँटते हुए कहा ।
"आपको मेरे भाई के बारे में कुछ नहीं पता ।"
--
कल ही डॉ. वेदप्रताप वैदिक का लिखा एक लेख पढ़ रहा था (सौजन्य : Aryaman Chetas Pandey)
यह लेख उसी विषय में था जो आजकल बिजली-पानी और महंगाई जैसा महत्वपूर्ण बना हुआ है । एल.जी.बी.टी. के बारे में, मनुष्य की ’स्वतन्त्रता’, मानवाधिकार के बारे में, खासकर ’अल्पसंख्यकों’ के मानव-अधिकारों के बारे में । मुझे लगता है ’एल-जी.बी.टी.’ भी अल्पसंख्यक ही होंगे । भारत में, या धरती पर कहीं भी । यह सच है कि मैंने यह acronym सर्वप्रथम चिदम्बरम् साहब के मुँह से ही सुना था ।
यह लेख क़ानून, विधायिका और न्यायपालिका के बारे में भी था । मैंने उस लेख से यही निष्कर्ष निकाला कि डॉ. वैदिक सुप्रीम-कोर्ट के फ़ैसले से क़तई सहमत नहीं हैं । 
हमारे यहाँ ’विशेषज्ञों’ का अभाव नहीं है । उनमें से बहुत से  शिक्षा, उद्योग, राजनीति, कला और साहित्य, ’फ़िल्म और टीवी’, पत्रकारिता, समाज-शास्त्र, शासकीय सेवाओं, व्यवसाय-प्रबन्धन, चिकित्सा, ’धर्म और आध्यात्म’ और दूसरे क्षेत्रों में चले जाते हैं, कुछ विदेश चले जाते हैं ।
इनमें से कुछ a square peg in a round hole साबित होते हैं, और अपनी स्थिति समझकर देर-अबेर अपनी सही भूमिका में लौट जाते हैं । जैसे अमिताभ बच्चन साहब ।
लेकिन बहुत ज्यादा संख्या उन लोगों की होती है, जो अपने विषय के तो विशेषज्ञ होते हैं, किन्तु किन्हीं कारणों या दबावों के चलते कभी यह तय नहीं कर पाते कि उन्हें यथाशीघ्र और बाइज्जत वहाँ से लौट जाना चाहिए जहाँ उनकी विशेषज्ञता की क़तई जरूरत नहीं है । जहाँ उनकी विशेषज्ञता का सम्मान तक नहीं है । लेकिन मनुष्य का एकमात्र दुर्भाग्य यही है कि वह सब-कुछ समझ सकता है, किसी ’क्षेत्र’ में विश्वख्याति प्राप्त ’सफल’ व्यक्ति भी हो सकता है, लेकिन उसे अपने-आपकी ही समझ नहीं होती । फ़िर भी उसे यदि कम से कम इतनी भी समझ आ जाए कि मैं अपने-आपको नहीं समझ पाया, पहले मैं अपने आपको ठीक से जान-समझ लूँ, फ़िर संसार को समझने की क़ोशिश करूँ, तो वह संसार का बहुत भला कर सकता है ।
जो अपने-आपको ही नहीं समझ पाया, अन्य दृष्टि से वह भले ही बहुत विद्वान हो, अपने जैसे दूसरे असंख्य मनुष्यों को कैसे समझ सकेगा? और यहाँ ’अपने-आपको समझने’ से मेरा आशय ’आत्मा’ की खोज, कोई ख़ास धार्मिक अनुष्ठान या साधना और तपस्या आदि करने से नहीं, बल्कि एक मनुष्य होने के रूप में मैं क्या हूँ, इतना भर समझने से है ।
और मुझे लगता है कि तमाम ’स्वतन्त्रता’ और ’विकास’ के बावज़ूद, यही वह कमज़ोर बिन्दु है, जो विशेषज्ञों को भी संसार को गर्त में जाने से नहीं रोक पा रहा है । बहुत से मोर्चे हैं युद्ध के और मनुष्य उन मोर्चों पर अपने-आप से ही युद्धरत है, किसी की नेकनीयती पर सन्देह भी नहीं है, लेकिन फ़िर भी कुल-जमा नतीज़ा यही है जो हो रहा है । यदि मनुष्य इतना भर समझ जाए तो कुछ उम्मीद फ़िर भी की जा सकती है ।

-- 

December 14, 2013

Vedic Cafe : KAMALA, GANGA, YAMINA - VEDIC NAMES OF TOWNS ON TH...

अद्य रचिता मया !
कमला सरस्वती देवी गङ्गा देवी जाह्नवी ।
यामिना च कालिन्दी तिस्रः ताः त्रिवेणी स्युः ॥ 
--
--
Vedic Cafe : KAMALA, GANGA, YAMINA - VEDIC NAMES OF TOWNS ON TH...: The Niger River  is the principal river of western Africa, extending about 4,180 km. It originates in the Kong Mountains near the Tembakoun...

December 11, 2013

॥ चाक्षुषोपनिषद् ॥

॥ चाक्षुषोपनिषद् ॥
--
इस चाक्षुषी विद्या के श्रद्धापूर्वक पाठ करने से नेत्रों के समस्त रोग दूर हो जाते हैं । आँखों की ज्योति स्थिर बनी रहती है । जो व्यक्ति इस का नित्यपाठ करता है, उसके कुल में कोई अन्धा नहीं होता । पाठ के उपरान्त सूर्य देवता को गंध से युक्त जल से अर्घ्य दिया जाना चाहिए ।
--

विनियोग
- दाहिने हाथ में जल लेकर सबसे पहले विनियोग करें -

ॐ अस्याश्चाक्षुषीविद्यायाः अहिर्बुध्न्यऋषिः गायत्री छन्दः सूर्यो देवता चक्षूरोगनिवृत्तये विनियोगः ।
ॐ चक्षुः चक्षुः चक्षुः तेजः स्थिरो भव । 
मां पाहि पाहि । 
त्वरितं चक्षू रोगान् शमय शमय । 
मम जातरूपं तेजो दर्शय दर्शय । 
यथा अहं अन्धो न स्यां तथा कल्पय कल्पय । 
कल्याणं कुरु कुरु । 
यानि मम पूर्व-जन्म-उपार्जितानि चक्षुःप्रतिरोधक दुष्कृतानि सर्वाणि निर्मूलय निर्मूलय ॥
--
॥ पाठ ॥
--
ॐ नमः चक्षुस्तेजोदात्रे दिव्याय भास्कराय । 
ॐ नमः करुणाकराय अमृताय । 
ॐ नमः सूर्याय । 
ॐ नमो भगवते सूर्याय-अक्षि-तेजसे-नमः । 
खेचराय नमः । 
महते नमः । 
रजसे नमः । 
तमसे नमः । 
असतो मा सद्-गमय । 
तमसो मा ज्योतिर्गमय । 
मृत्योर्मा अमृतं गमय । 
ऊष्णो भगवान् शुचिर-प्रतिरूपः ।
य इमां चाक्षुष्मतिविद्यां ब्राह्मणो नित्यमधीते न तस्याक्षिरोगो भवति । 
न तस्य कुले अन्धो भवति । 
अष्टौ ब्राह्मणान् सम्यग्ग्राहयित्वा विद्यासिद्धिर्भवति । 
ॐ नमो भगवते आदित्याय । 
अहोवाहिनी अहोवाहिनी स्वाहा ॥
-- 

December 04, 2013

आज का 'ट्वीट' / 03/12/2013.

आज का 'ट्वीट'
आज की राजनीति के बारे में । 
--
©
आज की राजनीति :
--
वे कूद पडे मैदान में,
'कचरा' 'कूडेदान' में !
--
एक ट्विटर को यह ठीक नहीं लगा, 
तो मैंने 'दूसरा' 'ट्वीट किया :


अतीत की राजनीति के बारे में :
--
कुछ महँगे कुछ सस्ते थे,
काँटों में भी हँसते थे,
प्रजातंत्र की बगिया में,
फूल नहीं गुलदस्ते थे |
-- 

______________________________